SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ हितीय: प्रस्तावः । ततोऽसौ साधयामास भरताईमहीपतीन् । बौ कोटिशिलां वामभुजाग्रेण च छत्रवत् ॥ ८० ॥ वासुदेवाभिषेकोऽस्य चक्रे भूचरखेचरैः । तेन चाकारि ज्वलनजटी विद्याधराधिपः ॥ ८१ । अर्ककोर्तेस्तथा ज्योतिर्माला विद्युत्प्रभवसा । बभूव गैहिनी रम्या त्रिपृष्ठस्यैव शासनात् ॥ ८२ ॥ ययौ निजपुरं सोऽथ तस्य चात्यन्तवल्लभा । षोडशस्त्रीसहस्राणां मुख्या साऽभूत् स्वयंप्रभा ॥ ८३ इत: श्रीषणजीवोऽसौ च्युत्वा सौधर्मकल्पतः । ज्योतिर्मालाकुक्षिसरस्यवातारोन्मरालवत् ॥ ८४ ॥ दृष्टोऽमितप्रभाव्याप्तसूरस्वप्नोऽम्बया तदा । जज्ञे च समये पुत्रोऽमिततेजोऽभिधोदितः ॥ ८५ । अकोतिः पिता सोऽथ परिव्रज्यामुपाददे। अभिनन्दनाभिधानस्यानगारस्य सन्निधौ ॥ ८६ ॥ जीवोऽथ सत्यभामायाश्यत्वा प्रथमकल्पतः । ज्योतिर्मालोदरे जाताऽककीर्तेस्तनयाऽभवत् ॥ ८७ ॥ सुतारारजनीस्वप्नदर्शनात् साऽभिधीयते । सुतारेति सुताराक्षो चारुतारुण्यशोभिता ॥ ८८ ॥ जीवोऽभिनन्दितायाश्च स्वर्गाच्चुयत्वाऽऽयुष: क्षये । देव्या स्वयंप्रभानाम्नां त्रिपृष्ठस्य सुतोऽभवत् ॥ ८८ ॥ अभिषेको महालक्ष्मया दृष्टः स्वप्ने यदम्बया । तेन थोविजयो नाम तस्य जने मनोरमम् ॥ ८ ॥
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy