Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 44
________________ ४० श्रीशान्तिनाथचरित्रे द्वितीयं पादचारित्वं टतीयं खगमोचनम् । तदस्य दर्शयाम्यद्यावज्ञायाः फलमात्मनः ॥ ५० ॥ इत्युत्पत्याम्बरे रोषात् पतितो मस्तकोपरि। प्रचिक्षेप कुमारो द्राक् करी केशरिणो मुखे ॥ ५१ ॥ एकेन पाणिनाऽऽदाय तस्यौष्ठमपरीण तु। अधरं दारयामास तं ततो जीर्ण पोतवत् ॥ ५२ ॥ विधा कृत्वा विनिक्षिप्तं पृथिव्यां तत्कलेवरम् । स्फुरत्तदपि रोषेण प्रोचे सारथिनांजसा ॥ ५३ ॥ नरसिंहकुमारोऽयं पशुसिंहो भवान् पुनः । हतोऽसि सिंह सिंहेनाऽनुशयं भोः करोषि किम् ॥ ५४ ॥ प्रीतोऽपि वचसा तेन स मृत्वा नरकं गतः । प्राजापत्योऽपि तच्चखिग्रोवस्थापयत्तदा ॥ ५५ ॥ तेनैवादिष्टतत्रस्थविद्याधरनरैरथ । इति चाकथयद्यत्त्वं भुवान्धो मत्प्रसादतः ॥५६॥(युग्मम्) दृष्ट्वाऽऽकर्ण्य च 'तहाजिग्रीवोऽप्येवमचिन्तयत् । अलंभूष्णुर्ममाप्येष दोर्बलेनामुना खलु ॥ ५७ ॥ जावोदन्तं च कन्याया ज्वलनात्तामयाचत । सोऽपि कृत्वोत्तरं किञ्चित् तत्पुंसां तमबोधयत् ॥ ५८ ॥ नीत्वा प्रच्छन्नमतां च पुरे पोतननामनि । सांवत्सरोपदिष्टेन त्रिपृष्ठेनोदवाहयत् ॥ ५८ ॥ (१) ख च छ तहीय ग्रीवो-।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104