Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 34
________________ श्रीशान्तिनाथ चरित्रे तस्मिन्नेव पुरे तस्याः सखी भद्राऽभिधाऽभवत् । नन्दस्य श्रेष्ठिनः पुत्री देवदत्तस्य गेहिनी ॥ २१ ॥ देवदत्तः स कालेन कर्मदोषण केनचित् । कुष्ठी जन्ते तती भट्रा तत्प्रिया विषसाद सा ॥ २ ॥ पुरःसख्यास्तयाऽन्येास्तत्स्वरूपं निवेदितम् । तया च हासपरया भणिता सा ससंभ्रमम् ॥ ३ ॥ हले त्वत्सङ्गदोषण कुष्ठी जन्ने पतिस्तव । ममापि दृष्टिं मागास्त्वमतोऽपसर दूरतः ॥ ८४ ॥ सा तेन वचसा दूना तस्थौ श्याममुखी क्षणम् । हास्यमेतदिति प्रोच्य तयवाहादिता ततः ॥ १५ ॥ स सोमचन्द्रः श्रीदेव्या तया साई च भार्यया । साधुसंसर्गत: प्राप्तं श्रादधर्ममपालयत् ॥ ८६ ॥ अन्ते समाधिना मृत्वा सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥ ७ ॥ सौधर्मात्सोमचन्द्रात्मा च्युत्वाऽभूत् भूपतिर्भवान् । जीवश्चात्वा च श्रीदेव्या जने त्रैलोक्य सुन्दरी ॥ ८ ॥ परट्रव्येण यत्पुण्यं भवतोपार्जितं तदा । तदेषा भाटकेनैव परिणीता नृपात्मजा ॥ ८ ॥ हास्येनापि वयस्यायै यहत्तमनया पुरा। तदेतस्यामिह भवे कलङ्गः समभूद् ध्रुवम् ॥ ३०० ॥ तदाकर्ण्य विरतो तो दत्त्वा राज्यं स्वमूनवे। राजा रानी च प्रव्रज्यां पाये जगहतुर्गुरोः ॥ १ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104