Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 39
________________ द्वितीयः प्रस्तावः । 00 इतश्चात्रैव वैताट्य उत्तरश्रेणिभूषणम् । रथनूपुरचक्रवालाख्यमस्ति पुरं वरम् ॥ १ ॥ विद्याधरेन्द्रो ज्वलनजटी तत्राभवहली । स्वाहा वायुसखस्येव वायुवेगा च तत्प्रिया ॥ २ ॥ तत्कुक्षिसंभवो वैरिबारोल्वणतमोरविः । तस्यार्ककीर्त्तिरित्यासीत्पत्रोऽर्क स्वप्नसूचितः ॥ ३ ॥ समधीतकलः सोऽथ विनयादिगुणाञ्चितः । युवराजपदेऽस्थापि पित्रा संप्राप्तयौवनः ॥ ४ ॥ पुत्री तदनुजा चन्द्रलेखास्वप्नोपसूचिता । आसीत् स्वयं प्रभानाम्नी स्वातन्वारहिता परम् ॥ ५ ॥ तत्राभिनन्दनजगन्नन्दनौ मुनिपुङ्गवी । अन्येधुरागतौ व्योमचारिणो पापहारिणौ ॥ ६ ॥ कन्या स्वयंप्रभा सा तु श्रुत्वा धर्म तदन्तिके | बभूव श्राविका शुद्धसामाचारी शुभाशया ॥ ७ ॥ साधू विजह्रतुस्तौ क्ष्मां कन्या सा च स्वयंप्रभा । प्राप्ते पर्वदिनेऽन्येद्यः प्रपेदे पौषधव्रतम् ॥ ८॥ (१) ङ च -न्वितः। (२) च रूपातिशयशालिनी।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104