Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 24
________________ श्रीशान्तिनाथचरित्र अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता। अहो धैर्यमहोभाग्य मिति प्राशंसतामिमौ ॥ ८८ ॥ तत: प्राकारसंगुप्तं स स्वगहम कारयत् । अखानां रक्षणार्थ च मन्दुरादिनियन्त्रणम् ॥ ८० ॥ सोऽन्येार्जनकं स्माह मम तात कलागमः । स्वल्पोऽस्त्यद्यापि तं पूर्ण करिष्यामि त्वदाज्ञया ॥ १ ॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ वकीयसदनान्तिके ॥ १२ ॥ इतश्च मन्त्रिणा तेन रात्री मङ्गलवेषभृत् । । प्रेषितो वासभवने वधपान्ते सुतो निजः ॥ ३ ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ ८४ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटिल्यपि । सा शय्यायाः समुत्थाय निर्ययो भवनाबहिः ॥ १५ ॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्भमा । साऽवदद्देवतारूपी गतः क्वापि स मे पतिः ॥ ८६ ॥ प्रत्यूचुस्ता इदानों स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ ८७॥ दासीमध्ये तत: सुप्ता तामतीत्व विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पिटगृहं निजम् ॥ ८८ ॥ (१) ग संयुक्त। (२) ग सं।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104