________________
श्रीशान्तिनाथचरित्र अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता। अहो धैर्यमहोभाग्य मिति प्राशंसतामिमौ ॥ ८८ ॥ तत: प्राकारसंगुप्तं स स्वगहम कारयत् । अखानां रक्षणार्थ च मन्दुरादिनियन्त्रणम् ॥ ८० ॥ सोऽन्येार्जनकं स्माह मम तात कलागमः । स्वल्पोऽस्त्यद्यापि तं पूर्ण करिष्यामि त्वदाज्ञया ॥ १ ॥ ततश्चानुमतः पित्रा कलाचार्यस्य सन्निधौ । कलाऽभ्यासं चकारासौ वकीयसदनान्तिके ॥ १२ ॥ इतश्च मन्त्रिणा तेन रात्री मङ्गलवेषभृत् । । प्रेषितो वासभवने वधपान्ते सुतो निजः ॥ ३ ॥ शय्यारूढं च तं दृष्ट्वा दध्यौ त्रैलोक्यसुन्दरी। कोऽयं कुष्ठाभिभूताङ्गः समायातो ममान्तिकम् ॥ ८४ ॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटिल्यपि । सा शय्यायाः समुत्थाय निर्ययो भवनाबहिः ॥ १५ ॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससम्भमा । साऽवदद्देवतारूपी गतः क्वापि स मे पतिः ॥ ८६ ॥ प्रत्यूचुस्ता इदानों स प्रविष्टोऽत्र पतिस्तव । साऽब्रवीत्रास्त्यसावत्र कुष्ठिकः कोऽपि विद्यते ॥ ८७॥ दासीमध्ये तत: सुप्ता तामतीत्व विभावरीम् । त्रैलोक्यसुन्दरी प्रातर्ययौ पिटगृहं निजम् ॥ ८८ ॥
(१) ग संयुक्त। (२) ग सं।