________________
प्रथमः प्रस्तावः ।
२१
सुबुद्धिरपि दुर्बुद्धिः सोऽथ मन्त्री महीपतेः । ययौ सकाशमन्येद्युश्चिन्ताश्याममुख: किल ॥ ८ ॥ कतप्रणतिमासीनमधेनं पृथिवीपतिः । हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ २०० ॥ स जगाद महाराज विचित्रा कमणां गतिः । अस्माकं मन्दभाग्यानां वशात्परिणता कथम् ॥ १ ॥ चिन्तयत्यन्यथा जीवो हर्षपूरितमानसः । विधिस्त्वेष महावैरी कुरुते कार्यमन्यथा ॥ २ ॥ राजा प्रोवाच हे मन्विन् उक्त्वा खं दुःखकारणम् । मामप्यमुष्य दुःखस्य संविभागयुतं कुरु ॥ ३ ॥ निःश्वस्य सचिवोऽप्यूचे देव दैवं करोति तत् । यहतमपि नो शक्यम श्रद्धेयं च शृण्वताम् ॥ ४ ॥ खामिपादैः सप्रसादैर्दत्ता सूनोर्ममात्मजा । तस्यां तु परिणीतायां यहत्तं तनिशम्यताम् ॥ ५ ॥ यादृग राज्ञा स्वयं दृष्टस्तादृर्गव सुतो मम । अधुना कुष्ठरोगाप्तो दृश्यते क्रियते नु किम् ॥ ६ ॥ तच्छ्रुत्वा भूपतिर्दध्यौ सा नूनं मम नन्दिनी। अलक्षणा तत्प्रभावात् कुष्ठी जातोऽस्य पुत्रकः ॥ ७ ॥ ख कर्मफलभोक्तारः सर्वे जगति जन्तवः । अयं हि निश्चयनयो यद्यप्यस्ति जिनोदितः ॥ ८ ॥
(१)
ख ग ङ च छ तत्प्रभावेन ।