________________
प्रथमः प्रस्ताव: 1
१८
पृष्टाचानेन ते ग्रामानुज्जयिन्यध्वगानराः । प्रत्येक कथयन्ति स्म नामग्राहं मुहुर्मुहुः ॥ ७ ॥ ततो रयाधिरूढोऽसौ तेन मार्गेण बुद्धिमान् । स्तोकैरेव दिनैः प्राप्तस्तामेव नगरौं निजाम् ॥ ८० इतश्च पितरौ तस्य तमन्विष्य विलप्य च । बहुधा बहुभिर्घौः गतशोको बभूवतुः ॥ ८१ म गृहाभिमुखमायान्तं रथारूढं विलोक्य तम्। . बभाषेऽथापरिज्ञाय जनन्यस्य ससम्भ्रमम् ॥ ८२ प्रेयते ग्राहमध्येन राजपुत्र कथं रथः । कर्त्तास्य भिनवं मामं किं त्वं त्यक्त्वा पुरातनम् ॥ ८३ ॥ इत्थं निषिध्यमानोऽपि न यावहिरराम सः । आचख्यो श्रेष्ठिनस्तावत् श्रेष्ठिन्याकुलिताशया ॥ ८४ ॥ श्रेष्ठाप्यस्य निषेधार्थ यहाद्यावविरोयिवान् । तावद्र्थात्समुत्तीर्य पितुः पादो ननाम स: ॥ ८५ ॥ उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भववर्षाऽश्रुपूरप्लावितेक्षणम् ॥ ८६ ॥ पप्रच्छ चोपविष्टः सन् वत्सद्धिः कुत ईदृशौ । क्व वा कालमियन्तं त्वं स्थितोऽसि वद नन्दन ॥ ८७ ॥ ततश्चात्मकथा तेन पितुरग्रे निवेदिता । वाक् श्रुत्यपहारादि स्वस्थानागमनावधि ॥ ८८ ॥
(३) घ वाचः ।
(१) ङ च छ -गा नराः । (२) ख घ तत यात्म-1