________________
समराइचकहा।
[संक्षपे १६३-१६९
खलीकरौयद । 'तहा प्रणाहाणं दुबलाणं परपरिहयाणं च सन्माणं कयन्तेणेव विणिवाइयाणं जा खलियारण, न मा माणिणो माणमापूरेद त्ति विसेमत्रो समसत्तुमित्ताणं परसोयवावारनिरयाणं तवस्मोणं ति । अहवा अपरिचत्ताहारमेत्तसङ्गम्म मे एत्तहमेत्ता कयत्थण त्ति । ता अलं मे जाव- ५ जौवं व परिहवमेत्तेणं पाहारेणं ति। गहियं जावजीवियं महोववामवयं ॥ एत्यन्तरंमि य परिचत्तनिययवावारो असहमाणदूमियमणो तवपरिक्खौणदेहो दिट्टो तत्थ तावमेहिं । भणियं च तेहिं। भयवं, प्रदपरिक्खौणदेहो प्रमंपावियकुसमविलेवणोक्यारो लक्विजमि। ता किं व्याणिं पि ते .. म मंजायं पारणयं नि। अग्गिसम्मतावमेण भणियं 'न मंजायं' ति। तावमेहिं भणियं । कहं न मंजायं, किं न पविट्ठो
तस्म रारणो गुणसेणस्म गेहं। अग्गिसम्मतावसेण भणियं 'पविट्ठो'। तावसेहिं भणियं 'ता कहं ते न मंजायं' ति । तेण भणियं। बालभावात्रो चेव में मो राया अणवरद्धवेरित्रो, ।। खलियारिश्रो अहं तेण। पुब्बिं मए पुण न जाणिो , अवगत्रो से याणिं वेराणुबधो । विौषो विव लक्सिवर नाव मिकाविणौयस्म न मे वेराणुबन्धो अवेरा जेणोवहासबुद्धौए म उवणिमन्तिजणं अणबविलासिएणं व तेहिं नर्षि मायापधारेकिं व किल में परिवद ति। अलंच तेण १० वियाणिजण मम पारणगदिवसं मामा व कारावित्री
Bi PC fm, Dom. ACAR AC om.