Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
समराइचकहा ।
[संप५२२
संवराद श्रट्ट [3] उझोबियरा मुन्तन्ता || माहिट्ठोणं पि गष्टिं न कयाद बोलए' बन्धो । मिच्छहिट्ठोणं पुण उक्कोमो सुन्तभणिश्रो ७ ॥
;
चिन्तएण भणियं । भयवं, एवमेयं श्रवणोश्रो प्राण मोहो; भयवथा श्रणुग्गिहोश्रो दढं दृच्छामि
सट्टिं ॥
एत्थन्तरंमि समागया कालबेला, श्रवगया नरिन्दाई, कथं भयवया उचियकर शिळां । बिध्यदियहे तंमि देव चेद्र वडियस्स भयवचो समागश्रो श्रग्मिभूई नाम माहणो । वन्दिऊण भयवन्तमाददेवं समराच्चवाय गं च १० safaठ्ठो तयन्तिए । सवयं जंपियमषेण । भयवं, माहेहि मम देवयाविषेमं तदुवामणाविहिं उवासणा फलं च । भयवया भणियं । मोम. सुण । देवयाविमो ताव मो वोयरागो वष्णिश्रो दोसेण परमनाणौ पूजिनो सुरासुरेहिं परमदेमगो हिश्रो सव्यजोवाणा श्रचिन्तमाहप्पो रहियो १४ अममरणेहिं कथकचो परमप्यन्ति । तदुवासणा उण जहामन्तौए गिरोहेण चित्तेण पचन्तभावसारं उचि कमेणं रहियमद्वयारेहिं तदुवएसमार* श्राणं दाखम्म पालणं विरईए श्रासेवणं तवम भावणं भावणाणं ति ।
• ( E बोलई ।
• MSS •या ।
४ F परमपयपत्त
BAF जो । YA om all down to सम्मजीवाचं ति को एत्य ।
·

Page Navigation
1 ... 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938