Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 937
________________ ८.४ समराइचकहा। [संक्षेपे ७५५-७६१ तिरियगईए सबसेषरारणे पातरजमो होजण पाविस्मर, जो 'हो माणुभावो' ति मं हिसिय चिनियमणेष । एएणं च पमत्यविषयचिमणेष पापगलियं गुणपखवायवीचं ; कारणं च परंपरवाए सपना । । पएस व असंवेनभवेस बनाममायो सोकण मिनिमम्मर । ति॥ एवं मोजण हरिमित्रो वेवधरो। वन्दिजण भववन्न गो नियवधामं । भव पि वितरित्रो ववितरेण ॥ पबमो कोर कालो। अबया व पोरवायरेण उज्जेणौए चेव गरियो गिरिशेणपाणे, वावारको कुम्भिपाएण। तहाविहभषवलपत्रोमदोसत्रो समुणको मत्तम- .. . मौए ॥ भयवं पि विरमाणे कामसमेण गो उमानित्यं । नाजण कम्पपरिण९ को वेवलिममुग्धाचो, परिवबो सेवेसिं, पवियाई भवोवग्गारिकारं । तिमी सम्बप्पगारेण परजए देहपञ्चरं अफुममाणगईए गयो एखममएण तेखोबरामणिभूयं प्रयतपुवं ताभावे ।। . परमबभासयं उत्तम समधामाप सिवं एगो समाज पाहयं परमाणन्दसहसा जपजरामरणविरहियं परम विहिप नि । कया नियोति महिमा, पूनिया बोन्दो, गहिवारं पाणणारं, नोवापि सरपोवं, "उविवाणि .--- - - ., ---. ... ... . { D Photo The remaining part is left out in the Sankgepar . .D.पवं। CE 37., Dom. all down to safii

Loading...

Page Navigation
1 ... 935 936 937 938