Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 928
________________ ६७४ नवमो भवो। • ६५ लेमाए दस टिमानो उन्नोवेमाणा पहासेमाण माया हयनदृगौयवारयतनौतसतानतुरियषणमुरगपडपमवारयरखेषा दिव्वारं भोगभोगारं भुचमाणा विहरति । पवित्र । सरहौ पवणो विमलं नहङ्गणं निच कासमुज्जोयो। अविरपियपस्या जसार मद पुफिया वया' । अब्बायावब्यौवंसकंमतालयविधिवौणं : वरमुग्वाणं च रवो नेव य गेयम्म वोचितौ ॥ रट्ठा इन्दियविमया सहफरिमरमस्वगन्धड़ा । मंधियधण अणङ्गो सुमंगयात्री य देवौषो । নি ত নাস্থি সন্ধি সিৰাপাৰাতাড়ি। नगणगौयवारयनिउजाहि मणाधिरामाहिं। कौलमा मविलामं रघरमाराहि जणियपरिषोमं । रहमागरावगाढा गयं पि कास न याति ॥ सखोयण भणियं । भयव, देवा देवसई , एवं १॥ भयवया सन्दरमावेश्य : ता किं दो वि सन्दरपरा मिटा मिसहं च । भयवया भणियं । धचमोले, परमहन्त खु एत्य चन्तरं । किं देवाण सुन्दरतं. जावं जोश्रो अवसरौरेण, दारणं कमबन्धपारत, मग कमाया, पहवर महामाहो, पत्रमाणिन्दियाणि, गर्ग CEवणा%प्रवाः। • D reads this line thus : सवामयिवति य वौषा मा मावोनि मंजन। ICE विनो। ४CEOमागरो। ५ (Eतियो।

Loading...

Page Navigation
1 ... 926 927 928 929 930 931 932 933 934 935 936 937 938