SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ ६७४ नवमो भवो। • ६५ लेमाए दस टिमानो उन्नोवेमाणा पहासेमाण माया हयनदृगौयवारयतनौतसतानतुरियषणमुरगपडपमवारयरखेषा दिव्वारं भोगभोगारं भुचमाणा विहरति । पवित्र । सरहौ पवणो विमलं नहङ्गणं निच कासमुज्जोयो। अविरपियपस्या जसार मद पुफिया वया' । अब्बायावब्यौवंसकंमतालयविधिवौणं : वरमुग्वाणं च रवो नेव य गेयम्म वोचितौ ॥ रट्ठा इन्दियविमया सहफरिमरमस्वगन्धड़ा । मंधियधण अणङ्गो सुमंगयात्री य देवौषो । নি ত নাস্থি সন্ধি সিৰাপাৰাতাড়ি। नगणगौयवारयनिउजाहि मणाधिरामाहिं। कौलमा मविलामं रघरमाराहि जणियपरिषोमं । रहमागरावगाढा गयं पि कास न याति ॥ सखोयण भणियं । भयव, देवा देवसई , एवं १॥ भयवया सन्दरमावेश्य : ता किं दो वि सन्दरपरा मिटा मिसहं च । भयवया भणियं । धचमोले, परमहन्त खु एत्य चन्तरं । किं देवाण सुन्दरतं. जावं जोश्रो अवसरौरेण, दारणं कमबन्धपारत, मग कमाया, पहवर महामाहो, पत्रमाणिन्दियाणि, गर्ग CEवणा%प्रवाः। • D reads this line thus : सवामयिवति य वौषा मा मावोनि मंजन। ICE विनो। ४CEOमागरो। ५ (Eतियो।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy