SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ समराधकहा। [संक्षेपे ६७१ विषयता, विचित्ता परिणावगरिमा, हामं माणसं, पनिवारिणे मह, विरसमवसायं नि। कौरस वा एवंविहाणं गई। गन्धबारोगो वि परमत्यत्रो दुखमेव जयो । “सम्बं गौवं विववियं, सब नई विडम्वियं । सम्बे बाहरणा भारा, मम्मे कामा दसवा" ॥ सन्दरा, धोखे, परमत्यत्रो मिता, सपि तेसिमेव ; जे ते वियाणिवपश्या' मुला कायण परिणिडियपचोषणा वनिया मणोरहेरि औषभवसत्तौ' जाणनि सबभावे पेनि परमत्येण अपरोक्याविणो नेवाणकारणं बुजाएं विरहिया अवमरणे ति। किं वा नररमाणं सुहं, १० जो नियत्ता 'बम्बावापाचो परमाणन्दजोएण। अवि च । पिम मुसो रागै सम्बट्टा पिडिपो जारपेवा । गोडणावग्गभरको मयागासे न माएला । • वि पत्वि माणुसायं तं सोकं न वि य सम्बदेवाणं । मिहाणं मोखं पयावा अवगधाणं ॥ पि। प्रत्वि नायं, तं मुण्ड धोका । सलोषणाए भणिवं । ता पम्गहेछ भयवं परे। भववया भणियं । पति गिरणाडियं नाम नवरं, उनहिं भवण १ A D.m, F दिया निवपन्ने। A भय.. D अयः । .CDE रिस। ACE वाता, F पबवाहो।। M A om. this verse. ( Fom. the following story, all down to grureformi OCE वा।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy