Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 934
________________ pe] नवमी भव । बि एन्तिवं कार्य किं वा तर हूं। तथो वाचिचो तेव राजदरबार पपिवेसपच्यावयाको नियदुक्तन्तो । तचो बियर सकोहलो पुच्छर तं जयबमूहो । बेरिमचो सो राया कौसरूवं च हो तलवरं । " केरियो तत्य जयो किंविलिट्टो पर परिभोगो ॥ मो बाहि न सका उवमारहियंमि तत्व रमि । "ते दिम्ति तत्व उवमा पत्थरहरुकमालेसु ॥ भरकाणं च फलाई जुवई पुलिन्दया जुईचो | श्राभरणेस च गता विलेवळं गेरुवाईसु ॥ यो साहे 'बंफर नयरा गुणे जहट्टिए तेमिं । निम्बारजण "मुहं पुछो वि तुहिनो ठार ॥ एवं उवमारहित्रो न तौरए एत्य बाहिउं मोस्को । नवरं हियन्यो न महा भर सम्ब 1 'म वि श्रत्थि माणुषाणं तं खोकं न वि च सम्यदेवाणं । वं विद्वाणं मोकं अम्बाबा उवगयाएं | ' [ एयं श्रावविजय' एवमेयं' ति मंविग्गा समे । बेसन्धरेल भविषं । भचयं, कौरवं पुण बरुवं षिद्धम् । भववथा भणियं । सोम, सुख । सेन दोहे म रहन बड़े न १० N • CE add सत्य । CE निचो उबमाची । ܀ ९ CE | ४E बफर । CE CDE om. this verse. The passage in parenthesis is wanting in the Samksepa. = FI 51

Loading...

Page Navigation
1 ... 932 933 934 935 936 937 938