Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 914
________________ नवमो भवो । • वाणफलं पुणे 'हविस्तर सुन्दरं देवनं महाविमालाई मच्छरसाओ दिव्या कामभोया कुसलपञ्चादाई' सुन्दरं कवं विमिट्ठा भोया विवरकणतं धमपत्रित्तो परमपरागमणं ति । एयमायचिऊण हरिमिश्रो श्रग्गिभुई । भणियं च ५ ले । भयवं, जो वौयरागो, मो परममन्झत्ययाए न कम्मद जवथारं करेद् ' मा अनेमिं पौडा भविस्सर' ति : करेन्तो य तं सम्यजीवाणं ति को एत्य हेऊ । भयवया भणियं । सोम, १ सुण । न खलु परमत्यदेष्णाश्रो "महामोहनसणेण चनो को उनयारो । करेड य मं भयवं १० अनपोडाचाएणं ति । सेव एत्थ ऊ । श्रग्गिभुरणा भणियं । भयवं, एवमुवामणाए को तम्म उवयारो. अविजमा य तंमि कहं भण्यिफलमिडौ, कहं वा सा तो ति । भयवया भणियं । सोम. सुण । न स्वस्तु तदवगाराश्रो एत्थ फलसिद्धौ किं तु तदुवामणाची । दिट्ठा प १४ एमा तदवगाराभावे °वि विडियोवासकाचो चिन्तामणिमाअक्षणेहिं न य तेहिं तिष्यन्ति, किं तु तदणभर जवका , ; J सेवयो" हिप्पेयत्या होर सपत्तो, न य सा न तेहिंतो ति । एयमायचिऊण परिबुद्धो अग्मिभूई । भणियं 20.] DE om. · • 1) F add सुट्टु पुच्चियं । ''C' E add | A Dom. १ CEF तुलपुचादि । • A adds महामोहमाया । (CE om. ८ CEF • जयश्च A 1) • जयपा० ।

Loading...

Page Navigation
1 ... 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938