SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ नवमो भवो । • वाणफलं पुणे 'हविस्तर सुन्दरं देवनं महाविमालाई मच्छरसाओ दिव्या कामभोया कुसलपञ्चादाई' सुन्दरं कवं विमिट्ठा भोया विवरकणतं धमपत्रित्तो परमपरागमणं ति । एयमायचिऊण हरिमिश्रो श्रग्गिभुई । भणियं च ५ ले । भयवं, जो वौयरागो, मो परममन्झत्ययाए न कम्मद जवथारं करेद् ' मा अनेमिं पौडा भविस्सर' ति : करेन्तो य तं सम्यजीवाणं ति को एत्य हेऊ । भयवया भणियं । सोम, १ सुण । न खलु परमत्यदेष्णाश्रो "महामोहनसणेण चनो को उनयारो । करेड य मं भयवं १० अनपोडाचाएणं ति । सेव एत्थ ऊ । श्रग्गिभुरणा भणियं । भयवं, एवमुवामणाए को तम्म उवयारो. अविजमा य तंमि कहं भण्यिफलमिडौ, कहं वा सा तो ति । भयवया भणियं । सोम. सुण । न स्वस्तु तदवगाराश्रो एत्थ फलसिद्धौ किं तु तदुवामणाची । दिट्ठा प १४ एमा तदवगाराभावे °वि विडियोवासकाचो चिन्तामणिमाअक्षणेहिं न य तेहिं तिष्यन्ति, किं तु तदणभर जवका , ; J सेवयो" हिप्पेयत्या होर सपत्तो, न य सा न तेहिंतो ति । एयमायचिऊण परिबुद्धो अग्मिभूई । भणियं 20.] DE om. · • 1) F add सुट्टु पुच्चियं । ''C' E add | A Dom. १ CEF तुलपुचादि । • A adds महामोहमाया । (CE om. ८ CEF • जयश्च A 1) • जयपा० ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy