________________
नवमो भवो ।
•
वाणफलं पुणे 'हविस्तर सुन्दरं देवनं महाविमालाई मच्छरसाओ दिव्या कामभोया कुसलपञ्चादाई' सुन्दरं कवं विमिट्ठा भोया विवरकणतं धमपत्रित्तो परमपरागमणं ति । एयमायचिऊण हरिमिश्रो श्रग्गिभुई । भणियं च ५ ले । भयवं, जो वौयरागो, मो परममन्झत्ययाए न कम्मद जवथारं करेद् ' मा अनेमिं पौडा भविस्सर' ति : करेन्तो य तं सम्यजीवाणं ति को एत्य हेऊ । भयवया भणियं । सोम, १ सुण । न खलु परमत्यदेष्णाश्रो "महामोहनसणेण चनो को उनयारो । करेड य मं भयवं १० अनपोडाचाएणं ति । सेव एत्थ ऊ । श्रग्गिभुरणा भणियं । भयवं, एवमुवामणाए को तम्म उवयारो. अविजमा य तंमि कहं भण्यिफलमिडौ, कहं वा सा तो ति । भयवया भणियं । सोम. सुण । न स्वस्तु तदवगाराश्रो एत्थ फलसिद्धौ किं तु तदुवामणाची । दिट्ठा प १४ एमा तदवगाराभावे °वि विडियोवासकाचो चिन्तामणिमाअक्षणेहिं न य तेहिं तिष्यन्ति, किं तु तदणभर जवका
,
;
J
सेवयो" हिप्पेयत्या होर सपत्तो, न य सा न तेहिंतो ति । एयमायचिऊण परिबुद्धो अग्मिभूई । भणियं
20.]
DE om.
·
• 1) F add सुट्टु पुच्चियं ।
''C' E add |
A Dom.
१ CEF तुलपुचादि ।
• A adds महामोहमाया ।
(CE om.
८ CEF • जयश्च A 1) • जयपा० ।