SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ ७८२ समराइचकहा। [संक्षेपे ५४.-' रेण । अहो भयवथा मसमावेश्य, अवगो मोहो, शमि अणुमायणं ति । एत्यन्तरंमि अहिणवमावगो संगएणं वेसेणं सपरियणे समागो धपरिडिसेट्ठौ । कया भयवो पूथा । तो । वन्निऊण भयवन्तं वायगं च उवविट्ठो तदलिए । भणियं । चणेण। भयवं, माइण कथकारणाणुमईभेयभित्रा मावजजोबविर; ना कहमेतेसिं माक्याण धूलगपाणावाचाहिस्त्रा: णुपथप्पयाणे रयरंमि अणुमई न होइ। भयवथा भणियं । मोम, अविहिणा होर, न उ विहिप्पयाणेण । मेटिणा भणियं । भयवं, केरिमं विहिप्पयाणं । भयवथा भणियं । १. मोम. सुण । संमिजण मंवेगसारं जहविहिण भवसहवं पणवट्टिय' एगन्नेण कारणं दुकपरंपराए, तपिग्धावणममत्वं पपलियरमावणं जौवकोए पखवेण माहगं मोखरा नाडियं माहुध, गणिजण सुदभावपरिणरं वडिजण संवेगं नमाविककोदएप अपरिवनमाणेस तं मावएस ।। उज्बएस प्रणवयगाणंमि मात्वस्म मुणिणो पसत्यवेत्तामि पागारापरिसई पबचतम विषिष्यवाणं ति । देहिणणं भषिवं । भयवं, एवं पि का तम्म रयरंमि पणुमई न होर · भववया भणियं । सोम, मुण। गाहावरचो. रग्गाणविमोखण्वाए' दिनो । पत्वि रहेव वान्तरं . बरिण। . CE मरादितः। . D पतिः । A adds मा . Dom.मारा
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy