________________
समराइचकहा।
[संक्षेपे २७
प्रमंभावौयं महारायम्म वि एगन्नविन्यजनयं किंचि वत्यु। विहयकित्तहियत्रो अमुणियतयत्यो न चएमि चिट्ठिएं । ता किं तयं ति पुच्छामि भयवई। रारण भणियं । भो सत्यवाहपुत्त, किं तमश्चक्मयं असंभावणेयं च। मागरेण भणियं । देव सुण।
अस्थि रो को कालो पणदौए मे पणट्ठस्म हारम। विसमरित्रो एमो। गो व अहमज्ज भुत्तत्तरममयंमि चित्तमालियं, जाव प्रयाडमि चेव चित्तन्तरालगएण ऊसमियं मोरेण नामिया गौवा विङयं पकजाल पमारित्रो वरहभारो। तत्री श्रोयरिजण तो विभागात्री कुसुम्भरत्तवमण- .. मंगमि पडल्लए विमुक्को मेणा हारो। गो निययथाम', ठिो निययरूवेणं। समुष्पन्नो य मे विन्दत्रो 'हन्त किमेयं ' ति। नमो थेववेलाए चेव ममुद्धादत्री जयजयाग्यो', विभूमियम्बर' सरमिद्धविनाहरेहि, पवुठं कुसमवरिमं। पायलियं च खोयात्री जहा ममुप्पच भयवईए केवलनाणं ति। तभो ।" भत्तिविन्दयकित्तहियत्रो ममागो दहई नि ।
राणा भणियं: पो मनमचन्मयं प्रमंभावणिज्ज ।
५ ID auils com. all toun to राणा भषियं । ३ ।। जालिय। CE विषधाम. निषयमेव चाम। I ( समुहारा (CE जयजयरपो। . CE: विडमिषं चंबरपर्स। Elladels gra ns. B adds it i. mars.--CE rpeat here the passage above, I. 1-3, fouge down to wear, and continue राणा पुन