Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 906
________________ नमो भवो । खवभोगपरौभोगा जमन्तर सकयवोयजायाचो । कष्पतरुसमूहाश्रो होन्ति किलेमं विणा तेसिं ॥ ते पुण दमबगारा कथ्यतः समणसमय केऊहिं । धौरेहि विििड्ट्ठा मणोरहापूरमा एए ॥ मत्तङ्गया य भिङ्गा तुजियङ्गा दोवजोचिभङ्गा । चितरमा मण्यिङ्गा गेहागारा 'श्रण्यिणा य ॥ मतङ्गस मज्जं सुहपें भावणाणि भिङ्गेषु । तुडियङ्गेस य संगयतुडियाणि बहुपगाराणि ॥ cafe जोसनामया य निश्चं करेति उष्णोयं । चित्तङ्रेस य म चित्तरसा भोषणट्टाए || मणियङ्गेस य भूमणवराणि भवणाणि भवण रक्तसु । इस य पत्थिव वत्याणि बडप्पगाराणि ॥ एएस य अस् य नरनारिगणाण ताणमुवभोगो । भविय पुणभवरहिया हय मब्बन्न जिला बेति ॥ १५ न खन्नु एयाल विभिट्ठा धमाधामणा । बोथमानाकि य श्रयपमाणाणि हवन्ति जाव सुममारम्भकालो । सुममारम्भकाले उण दुपलिश्रवमाडया, पमाणेण दोषि गाडयाणि' । उवभोगपरिभोगा 'वि जबाणुहाने कुणाणुहावा । न खलु vयाण वि विसिट्टा धमाधममता । 850-858] १. 7 ܘ DF य चारणा। १ CE मजबूर्याचि । *CE om.] जया, A reads अबाचुहावा । २ 1) adds तंमिका । DF om. बि, add तेषु चब तब किं तु । ०७३ •

Loading...

Page Navigation
1 ... 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938