Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
8]
नवमो भयो।
७०९.
विलमन्नमालिनियमणिमयधम्मासिनिमियमोहिलं । कचरोरुमणहरपरिलम्बिषमोत्तिमोजलं ॥ गभारभित्तिविरइयजलनारयणोहदौवयमणा । नियमतरुकुसमजलकरुपयरषियमणिय सेवागयसुरचारणवरविलयारमहरमंगोयं । दानागरपरिमलघणवासियदिमिवहाभोयं । विविहतवतेयदिप्पामुणियपरमत्र सद्धभावाणं । चारणमुणोण थुररवनिसणणसंमुस्यसिद्धयणं । धावरचकवहिम्म भयवा नियमनाइनमियम । मुणिवाणो परिमाए विद्यमियं उमामामिम्म ।
पेछिऊण मयं मणिमय'मोमाणविमलपतौए । पारुहिकण मतोमं भुवणगुरू बन्दिचो तेण ॥ वन्दिऊण व निमलो एगदेसे। ममागया नत्य पारणमुणिविमाहरा मिद्धा य । वन्निको हिं भय । एत्य१॥ नारंमि मुणियसमरादचागमणो ममं परियणेश पमोच
विकसनशोषणो भयवत्रो वन्दनिमितं पोजमानपरिमामी मागचो पसन्दो। कवा भयवो पूया। तो बन्निजर रए ममराइचवावगं उपविट्ठो नम्म पुरषो ।
भषियं रण। भयवं, एम एत्व मानिन्दको पडमभक १. चाही समोर । ना कि परेक नामि धको ।
Fोबार।
.CEशेषति।

Page Navigation
1 ... 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938