________________
8]
नवमो भयो।
७०९.
विलमन्नमालिनियमणिमयधम्मासिनिमियमोहिलं । कचरोरुमणहरपरिलम्बिषमोत्तिमोजलं ॥ गभारभित्तिविरइयजलनारयणोहदौवयमणा । नियमतरुकुसमजलकरुपयरषियमणिय सेवागयसुरचारणवरविलयारमहरमंगोयं । दानागरपरिमलघणवासियदिमिवहाभोयं । विविहतवतेयदिप्पामुणियपरमत्र सद्धभावाणं । चारणमुणोण थुररवनिसणणसंमुस्यसिद्धयणं । धावरचकवहिम्म भयवा नियमनाइनमियम । मुणिवाणो परिमाए विद्यमियं उमामामिम्म ।
पेछिऊण मयं मणिमय'मोमाणविमलपतौए । पारुहिकण मतोमं भुवणगुरू बन्दिचो तेण ॥ वन्दिऊण व निमलो एगदेसे। ममागया नत्य पारणमुणिविमाहरा मिद्धा य । वन्निको हिं भय । एत्य१॥ नारंमि मुणियसमरादचागमणो ममं परियणेश पमोच
विकसनशोषणो भयवत्रो वन्दनिमितं पोजमानपरिमामी मागचो पसन्दो। कवा भयवो पूया। तो बन्निजर रए ममराइचवावगं उपविट्ठो नम्म पुरषो ।
भषियं रण। भयवं, एम एत्व मानिन्दको पडमभक १. चाही समोर । ना कि परेक नामि धको ।
Fोबार।
.CEशेषति।