________________
७७२
समराइचकहा।
समराहकहा।
[संक्षेपे ४०३
पापि, कामेम पढमधम्मचक्रवटि ति। भयवया भणियं । मोषा, सुण । रह भरवासे मौए प्रोमधिगए एस भयवं पढमधम्मचकवट्टी। न उण परेण नामि धन्यो, किं तु प्रणरमना नित्ययरा, तपवित्रो य धमो प्रणाम । चेव । राणा भणियं । भयवं, किमेक्षा श्रीमप्पिणै सम्पत्य हवर । भयवया भणियं । सोम, नहिः वि च पञ्चस भरहेसं पञ्चसु एरवएसु, विदेहेस पुण अवडियो कालो। तेसु मम्वकालमेव हन्ति धमनायगा तित्थयरा चकवडियो वासदेवा बलदेवा य, ता मिग्मानित पाणिणो । भरहेरवएस प्रणवडियो कालो, न सम्बकालमेव एयमेवं हवद । १० किंतु पवत्तए कालवयं। तं पुण पमाणो वौमसागरोवमकोडाकोडिमाणं । एत्व प्रोमषिणी उम्मप्पिणो य एककाए पबिहा कालपरवणा। तं बहा । सुसमसममा सुसमा ससमदरममा दस्ममसममा दुस्ममा दामदुम्सम कि । एवात्रो व एथपमाणापो हनि। सुसमसममा पवारवेण ।" पत्तारि मागरोवमकोराकोगैत्री, सुममा तिलि, सुममदरममा दोनि, दुम्मममममा एगा सागरोवमकोडाको अणा वायासोमेरि वरिसमाधि। गौमवरिसमामाणा दम्ममा, गवोमवरिसमहरममा चेव' दुस्समदस्मम ति । तत्य मुखममुममाए पारसममि लिपसिनोवमाया ... बोया, पमाणेण निषि गव्याणि ।
....... ......
PCE om.
A om TU!