SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ नमो भवो । खवभोगपरौभोगा जमन्तर सकयवोयजायाचो । कष्पतरुसमूहाश्रो होन्ति किलेमं विणा तेसिं ॥ ते पुण दमबगारा कथ्यतः समणसमय केऊहिं । धौरेहि विििड्ट्ठा मणोरहापूरमा एए ॥ मत्तङ्गया य भिङ्गा तुजियङ्गा दोवजोचिभङ्गा । चितरमा मण्यिङ्गा गेहागारा 'श्रण्यिणा य ॥ मतङ्गस मज्जं सुहपें भावणाणि भिङ्गेषु । तुडियङ्गेस य संगयतुडियाणि बहुपगाराणि ॥ cafe जोसनामया य निश्चं करेति उष्णोयं । चित्तङ्रेस य म चित्तरसा भोषणट्टाए || मणियङ्गेस य भूमणवराणि भवणाणि भवण रक्तसु । इस य पत्थिव वत्याणि बडप्पगाराणि ॥ एएस य अस् य नरनारिगणाण ताणमुवभोगो । भविय पुणभवरहिया हय मब्बन्न जिला बेति ॥ १५ न खन्नु एयाल विभिट्ठा धमाधामणा । बोथमानाकि य श्रयपमाणाणि हवन्ति जाव सुममारम्भकालो । सुममारम्भकाले उण दुपलिश्रवमाडया, पमाणेण दोषि गाडयाणि' । उवभोगपरिभोगा 'वि जबाणुहाने कुणाणुहावा । न खलु vयाण वि विसिट्टा धमाधममता । 850-858] १. 7 ܘ DF य चारणा। १ CE मजबूर्याचि । *CE om.] जया, A reads अबाचुहावा । २ 1) adds तंमिका । DF om. बि, add तेषु चब तब किं तु । ०७३ •
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy