Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
२०६]
नवमो भवो।
पाए भावुनुययाए 'भामुख्नुययाए अविसंवा-यणजोएणं सुहमामं का बन्धर । कायणज्नुथयाए भाव विभवायत्रोएणं असहनामं ति। जारकुखरूवतवस्यबसलाभरस्मरियमएणं उचा
गोयं कम्मं बन्धर । जारमएणं जाव रस्मरिथमएणं नौया॥ गोयं कर्म बन्धर । दाणसाभभोगनवभोगवौरियनाराणं
पारायं कम्मं बन्धः । एवं, भो देवाणुपिया. एयं विमत्रो एम जीवो कट्टपगारं कसं बन्धर ॥ इन्दमकोण भणियं । भयवं, एवमेयं अह एवं वथिए किं पुण मोरकवौयं.
कहं वा तयं पाविजा । भयवया भणियं । मोम, सण । १. मोखबौयं ताव एयं । पारम्भो सहस्म पमममंबेगाइलि
उच्छायणं कम्परिणईए पावणं एगकणां कनिधणम्म सुहायपरिणामलकणं अचिन्तचिन्तामणिमबि मान । एयं च एवं पाविजा वौयरागदंमणेषा विसद्धधयमवणाए' गणाहियमंगमेणं परवाएणं गुणस तहाभचयानिधोएण " अणुगम्पारभानणाए विभिट्टकमखत्रोवममेणां ति ॥ इन्दमण
भणियं । भयवं, एवमेयं : यह एवं वत्यि एगन्तमहमरूपो मोरको कहं दरकमेवणास्त्राची मंजमाणडाणाचो' त्ति । भयवया भणियं । मोम, मुण । नहा विगिकाखेवणाची मुहमकवा भारोग्गया, "ता मंजमाणुहाणा'
TAD Fom.
PACE oni. DF ।
. D F add पाविबर। YA om. rest of this sentence.
CEमंगमाची।

Page Navigation
1 ... 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938