________________
२०६]
नवमो भवो।
पाए भावुनुययाए 'भामुख्नुययाए अविसंवा-यणजोएणं सुहमामं का बन्धर । कायणज्नुथयाए भाव विभवायत्रोएणं असहनामं ति। जारकुखरूवतवस्यबसलाभरस्मरियमएणं उचा
गोयं कम्मं बन्धर । जारमएणं जाव रस्मरिथमएणं नौया॥ गोयं कर्म बन्धर । दाणसाभभोगनवभोगवौरियनाराणं
पारायं कम्मं बन्धः । एवं, भो देवाणुपिया. एयं विमत्रो एम जीवो कट्टपगारं कसं बन्धर ॥ इन्दमकोण भणियं । भयवं, एवमेयं अह एवं वथिए किं पुण मोरकवौयं.
कहं वा तयं पाविजा । भयवया भणियं । मोम, सण । १. मोखबौयं ताव एयं । पारम्भो सहस्म पमममंबेगाइलि
उच्छायणं कम्परिणईए पावणं एगकणां कनिधणम्म सुहायपरिणामलकणं अचिन्तचिन्तामणिमबि मान । एयं च एवं पाविजा वौयरागदंमणेषा विसद्धधयमवणाए' गणाहियमंगमेणं परवाएणं गुणस तहाभचयानिधोएण " अणुगम्पारभानणाए विभिट्टकमखत्रोवममेणां ति ॥ इन्दमण
भणियं । भयवं, एवमेयं : यह एवं वत्यि एगन्तमहमरूपो मोरको कहं दरकमेवणास्त्राची मंजमाणडाणाचो' त्ति । भयवया भणियं । मोम, मुण । नहा विगिकाखेवणाची मुहमकवा भारोग्गया, "ता मंजमाणुहाणा'
TAD Fom.
PACE oni. DF ।
. D F add पाविबर। YA om. rest of this sentence.
CEमंगमाची।