Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 908
________________ BE] नवमो भवो। ७७५ १. वाममयाज्या, पमाणेण सत्तात्या । उवभोगपरिभोगा व बोमधिमारएहिंतो इवन्ति ऊणाणहावा य । स्वर ताय यमाणविसिट्ठा धमाधम्मसत्रा, जत्रो इमोए वि अणुवत्तए तित्वं, पहवन्ति व मिछत्तकोहमाणमायासोहा । बौथ• माणि य पाउपमाणाणि वन्ति जाव दस्समदम्म मारम्भकालो। दम्ममदम्ममारम्भकाले वौसवरिमाया पाएण दात्यपमाणेण पनन्ने य पोलमवरिपाउया पमाणेणं एगहत्या । उवभोगपरिभोगा श्रमणोरमेहिं मममाहिती ज्वनि जणणहावा य, धणियं न इवर य विभिट्ठा धकाधमत्रा। एवमेमा भोमप्पिणो । उम्मप्पिणौ वि पशणपुब्बौए एवंविहा चव हवद । एवमेयं पवत्तए कामाकं । एवं च दह भरहवामे दमौए श्रीमप्पिणोए एम भयवं पढमधम्मचकवट्टी, न पुण परेण मामि धयो ति ॥ राणा भणियं । भयवं, एवमेयं, भवनौषो पहाण मोहो: १५ भयवया अणग्निहोत्रो अहं रखामि अणुमष्टुिं ॥ एत्यन्तरंमि ममागत्रो नत्य प्रचन्नमात्यो मंगत्रो बुडीए परलोयभौ परिणो वोवत्याए सन्दमवाहिताणो माहणो ति । वन्दिजण भयवन गुरुं व उविट्ठो गरु समौवे । भणियं च ऐण। भयवं, अमेयं तुम पमए १. नाणावरणिवारलकणं घट्टप्पगारं कामुत, एयं विशेमची कहमे नौवो कमति । भयवया भाग्यं । सोम. मुख । RC D E TOमाचावि। .CE F om. all down to मोक्षस

Loading...

Page Navigation
1 ... 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938