________________
BE]
नवमो भवो।
७७५
१.
वाममयाज्या, पमाणेण सत्तात्या । उवभोगपरिभोगा व बोमधिमारएहिंतो इवन्ति ऊणाणहावा य । स्वर ताय
यमाणविसिट्ठा धमाधम्मसत्रा, जत्रो इमोए वि अणुवत्तए तित्वं, पहवन्ति व मिछत्तकोहमाणमायासोहा । बौथ• माणि य पाउपमाणाणि वन्ति जाव दस्समदम्म
मारम्भकालो। दम्ममदम्ममारम्भकाले वौसवरिमाया पाएण दात्यपमाणेण पनन्ने य पोलमवरिपाउया पमाणेणं एगहत्या । उवभोगपरिभोगा श्रमणोरमेहिं मममाहिती ज्वनि जणणहावा य, धणियं न इवर य विभिट्ठा धकाधमत्रा। एवमेमा भोमप्पिणो । उम्मप्पिणौ वि पशणपुब्बौए एवंविहा चव हवद । एवमेयं पवत्तए कामाकं । एवं च दह भरहवामे दमौए श्रीमप्पिणोए एम भयवं पढमधम्मचकवट्टी, न पुण परेण मामि धयो ति ॥ राणा
भणियं । भयवं, एवमेयं, भवनौषो पहाण मोहो: १५ भयवया अणग्निहोत्रो अहं रखामि अणुमष्टुिं ॥
एत्यन्तरंमि ममागत्रो नत्य प्रचन्नमात्यो मंगत्रो बुडीए परलोयभौ परिणो वोवत्याए सन्दमवाहिताणो माहणो ति । वन्दिजण भयवन गुरुं व उविट्ठो गरु
समौवे । भणियं च ऐण। भयवं, अमेयं तुम पमए १. नाणावरणिवारलकणं घट्टप्पगारं कामुत, एयं विशेमची
कहमे नौवो कमति । भयवया भाग्यं । सोम. मुख ।
RC D E TOमाचावि।
.CE F om. all down to मोक्षस