Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
७७०
समराइचकहा।
[संक्षेपे ४५६
एएसिं बहुमायभायणं, वावाएमि एवं दुरायारं। समागको स्थाणिं एम पगारिमाणं पि दंमणगोवरं । ता निव्ववेमि चिरयासपलितं एयमन्तरेण हिययं । पयट्टो हिसणे ।
भय र समराच्चो बहुत्तसंजमपरिवालणाई भयवनो पहामायरियम पायमूले परिवसद ॥ परजनो कोई । कालो । पुम्वभवमासजोएण विभिट्टखत्रोवसमभावो थेकालेणेवारिजियं दुवालमङ्ग, श्रावित्रो किरियाकावो, ठावित्रो वायगपए ॥
अनया व मोमगणसंपरिबुडो विहरमाणे पहाकप्पेण विवोहयको भविधारविन्द गो प्रोमारि, नत्य वि य १. 'वन्दनिमित्तं माडमावगममेत्री रिमभदेवसंगय महाविभूईए महावयारं नाम चेदयं ।
दि तेण नहियं वियर्ड जाणमनाभामि । पारणं नयरोए पाययणं भुवणनाइम ॥ मियमकुमुयगोखोरहारमरयमकुन्दचन्दनिएं। " कप्पतनियरपरिवयमुष्पेहरपथवडारणं ॥ मरगबमवरसुद्धमजमहलविरोरुतोरणसणाई। उनु सरसोए नियमाविवरविमाणं ॥ विविवमरगभिलासंचयमंणियवियाग्दढयो । रषणको विरवनियालमणिकोहिमाभोथं ॥ ..
PA has तुर instead of पर।

Page Navigation
1 ... 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938