________________
५८.
समराइचकहा।
[संक्षपे १६७
जणण, जेण पियविउत्ता वि पाणिणो ण्यं समासारजण पणटुपियविरहदका सहभारणो भवन्ति । अणुचिट्ठियं च तं किचरेणं । निविट्ठो नियदेवउलममौवे पायवो। माहिओ जणवयाणं । विश्वामित्रो पोगेहिं जाव तहेव ति। जाया य मे पमिद्धा, अहो पियमेलो त्ति । समुप्पन्नं तित्थं, कयं च । मे नाम पियमेलयं नि ।
पषो अवगच्छामि, तहिं गयम्म अचिन्तसामत्ययाए कप्पपायवाणं नियमेण पिययमा मंजोत्रो जायह ति । ता इमं एत्य कारणं । मंपा देवो पमाणं ति ॥ एयं मोजण हरिमित्रो राया कुमारसेणो य। चिन्तियं च राहणा। १० एवमेयं, न एत्य मंदेहो। अचिन्तमामत्या' कप्पपायवा । ना इमं एत्य पत्तयालं, पेमेमि विरबनियपुरिमपरिवारं 'तहिं कुमारं । अवि नाम पुज्जन्त से मणोरह ति। ममालोचिषा परिणाहा। भणियं च पण। दव, सयपुब्वं मण्, वियाणामि य प्रायं नवोवणाम तमुद्देस । संपयं ।। देवो पमाणं ति ॥ तो पेमित्रो महया चडयरेणं कुमारो। "हत्ये गहिण भणिश्रो राणा। वच्छ. संपाविजण पनि अवम्ममिहेवागन्तम्ब ति । पडिम्मयं कुमारेणं ॥
तो पणमिय 'रायाणं पणवरयपयाणेहिं पत्तो कर
१॥ •माए र वा CE transpose F. ना। ४ CE om. nil down to पनो कपब., B upplies this passage
i. maly. see, m. ५ BD रायं