Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society
View full book text
________________
१]
नवमो भवो।
७६०
एवं विहेस कुमलेस पथट्टन्ति। कुमारेण भषियं । ताय, वित्तिा कापरिणई। किं तु न एसि परसंकिलेममारा अकुमलपवित्तौ नहाविहकमपरिणमत्रो पवित्तिमेत रहिया अणुबन्धेण, कुसमपके व पचभावा५ मारा रहिया बरयारेहिं मंगया बागमेण निरपेक्षा भवपक्चे ति। रारणा भणियं । वच्छ, एवमेयं कामबहा:
रसी पवित्तौ भवं हिन्दा । कुमारेण भषियं । ताथ, एवमेयं, सबमवहारियं तारण। अयं । विश्वेमि
सायं। न बा मे रई एयमि नरपेडोवमे पसन्दरे ५. पईए पवष्टियमिणेहविभमे मिहाणभए समावया
महाघोरसंघारंमि। ता रहामि तायाणुचाचो एच. मन्तरेण जाउं । मंमिमति नियमेण पाणिणो गरसमारट्ठाई विहिणा पवत्तमाणम कुममममौरियाम् ।
ता करेउ तानो पसायं, अणुजाणउ म एयवरयरंमि । १८ भणमाणो निवरिषो पक्षणेस। 'गरण भणियं। बच नए सम्बेसिमेव पहाणमयं• मित्रो, ता पजाणियो
.. - - - - . ... ..-- १ CEF परिणामत।
A •सकंमः। . D रसियामपु:, C E रहियमाः । .CEF पौरसी, A बामौरनी।
( F मंसारमहासमि । .CE सनि । CCE पापिषI, A D.in ,
CE P add नो पारवा ( बा) सिरं दो रेलि ) of. संप । १. F मेलि ।
RCE.बाबारा

Page Navigation
1 ... 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938