Book Title: Samraicca Kaha Vol 01
Author(s): Hermann Jacobi
Publisher: Asiatic Society

View full book text
Previous | Next

Page 899
________________ समराहचकहा। [संक्षपे १९० एथमाषविजण संविग्गो राया। भणियं च येण। हो न किंचि एवं माइन्दजाखमरियं भवडियं । दुबहो खपुर कमाणमिनजोत्रो हिजो एगोण; न हो किंधि हियर, बेण एयाण वि एवं पहाणगुणणाहो ति। मभिषिचं। महाराय, एवमेयं । भविग्गाणि भव्याणि, विरक्ताणि भवायो। रारा भणियं। वच्छ, कति पुण एयाए उवात्रो भविहार। कुमारेण भणिय । माय, मोहम्मे। राणा भणियं । विरुद्धयारोणि एयाणि । खुमारेण भणियं। ताथ, महमेयं ; (विरुद्धयारोणि, किंतु पडिवनमेएकिं पछायावत्रो धपाचरणं, जाया १. 'भावत्रो विररपरिणई। तौए य एवंविहं व भामत्थं, जमविराहियाए परिवत्तिकासको न दोग्गई पाविनर । गरण भणियं ।' तहावि विडूयारौणि एयाणि, कई देवसोथसंपत्तौ एयाण जुजर ति । कुमारेण भणियं । ताथ, सन्दरा विरहपरिणई उंगथा अप्पमाएण छेदणौ ॥ सुकाण जणणो सहपरंपराए । रमौए संगया पाणिणे नरिव सं कसाणं जग पाउणन्ति । रारण भणियं । वक, स्यमेव कामेयारिमाणं संजायर, कहं वा एमौए परिवत्तिजोग्या' | A reads : अब विबजारावि किंतु विश्वयारोपि वि परिन । + A om. C E F add 1 .CFada विमेय, A reads नए विमेवमेयं कुमारेष eto. .CE read.देवडोवसपार गुब्बंनि । 4 OFradd रोज।

Loading...

Page Navigation
1 ... 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938