SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ समराहचकहा। [संक्षपे १९० एथमाषविजण संविग्गो राया। भणियं च येण। हो न किंचि एवं माइन्दजाखमरियं भवडियं । दुबहो खपुर कमाणमिनजोत्रो हिजो एगोण; न हो किंधि हियर, बेण एयाण वि एवं पहाणगुणणाहो ति। मभिषिचं। महाराय, एवमेयं । भविग्गाणि भव्याणि, विरक्ताणि भवायो। रारा भणियं। वच्छ, कति पुण एयाए उवात्रो भविहार। कुमारेण भणिय । माय, मोहम्मे। राणा भणियं । विरुद्धयारोणि एयाणि । खुमारेण भणियं। ताथ, महमेयं ; (विरुद्धयारोणि, किंतु पडिवनमेएकिं पछायावत्रो धपाचरणं, जाया १. 'भावत्रो विररपरिणई। तौए य एवंविहं व भामत्थं, जमविराहियाए परिवत्तिकासको न दोग्गई पाविनर । गरण भणियं ।' तहावि विडूयारौणि एयाणि, कई देवसोथसंपत्तौ एयाण जुजर ति । कुमारेण भणियं । ताथ, सन्दरा विरहपरिणई उंगथा अप्पमाएण छेदणौ ॥ सुकाण जणणो सहपरंपराए । रमौए संगया पाणिणे नरिव सं कसाणं जग पाउणन्ति । रारण भणियं । वक, स्यमेव कामेयारिमाणं संजायर, कहं वा एमौए परिवत्तिजोग्या' | A reads : अब विबजारावि किंतु विश्वयारोपि वि परिन । + A om. C E F add 1 .CFada विमेय, A reads नए विमेवमेयं कुमारेष eto. .CE read.देवडोवसपार गुब्बंनि । 4 OFradd रोज।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy