________________
१]
नवमो भवो।
७६०
एवं विहेस कुमलेस पथट्टन्ति। कुमारेण भषियं । ताय, वित्तिा कापरिणई। किं तु न एसि परसंकिलेममारा अकुमलपवित्तौ नहाविहकमपरिणमत्रो पवित्तिमेत रहिया अणुबन्धेण, कुसमपके व पचभावा५ मारा रहिया बरयारेहिं मंगया बागमेण निरपेक्षा भवपक्चे ति। रारणा भणियं । वच्छ, एवमेयं कामबहा:
रसी पवित्तौ भवं हिन्दा । कुमारेण भषियं । ताथ, एवमेयं, सबमवहारियं तारण। अयं । विश्वेमि
सायं। न बा मे रई एयमि नरपेडोवमे पसन्दरे ५. पईए पवष्टियमिणेहविभमे मिहाणभए समावया
महाघोरसंघारंमि। ता रहामि तायाणुचाचो एच. मन्तरेण जाउं । मंमिमति नियमेण पाणिणो गरसमारट्ठाई विहिणा पवत्तमाणम कुममममौरियाम् ।
ता करेउ तानो पसायं, अणुजाणउ म एयवरयरंमि । १८ भणमाणो निवरिषो पक्षणेस। 'गरण भणियं। बच नए सम्बेसिमेव पहाणमयं• मित्रो, ता पजाणियो
.. - - - - . ... ..-- १ CEF परिणामत।
A •सकंमः। . D रसियामपु:, C E रहियमाः । .CEF पौरसी, A बामौरनी।
( F मंसारमहासमि । .CE सनि । CCE पापिषI, A D.in ,
CE P add नो पारवा ( बा) सिरं दो रेलि ) of. संप । १. F मेलि ।
RCE.बाबारा