________________
११)
चट्ठमो भवो।
भणियं। अरे भूमणय, मंमिजण कुमारस्म गच्छन्नाणं को दोसो ति। भूमणेण भणियं । परे पत्युयविधात्रो, जो न पेसेर पडं अन्हे कुमारो ति। चित्तमरणा भणियं ।
परे अस्थि एवं, ता एवं करेन्ह । शालिहिलो कुमारो। । तो घेत्तूण तं कुमागलिहियचित्तवट्टियादयं च घेत्तण निग्गया प्रोमानो। गया कालकमेण मञ्ज-उरं । 'पविट्ठा निययभवणेसु। बौयदियहे य गया देवोभवणं। दिवा' णेहिं देवौ। माहियो "धणब्वेयगुणणारत्रो गन्धवमर
मंमयावणोयणपनवमाणो मयलवुत्तन्नो । दंमित्रो से कुमारी १. कुमारालिहियचित्तवट्टियादयं च । 'तत्रो मपरित्रोमं निक
विजण कुमाररूवं कलाकोमयं च परितुहा एमा। दवावियं चित्तमदभूमणाण पारिषोमियं । निरूवित्रो कुमारो देवीए। चिन्तियं च णाण। हो से कवमंपया, हो अवत्याणगरुषो मंठाणविसेमो। तो अदमयकोउएण "मजायमंतोमाए कुमारदसणम्म निकवियायो 'वात्रो "वि चित्तवहियात्रो। 'हो से स्वपगरिमाणुरूवो विवाणपगरिसो' ति विन्दिया देवी। वाचिया च णाए मा धूपपउिछन्दयो कुमारशिहिया गाहा । हरिमिया
FOfrig१ (EFom. the most two sentence, Di. inarg. . Dalds ar .CEF om., Di. marg. ICE om. all down to परिवा। (Aarl पुषो वि।
A संजाप.. Dher manu Aom.