________________
बहुमो भयो।
किमिमिण जंपिएण । बर म माणेमि मं, तो बहं निवमेण भवनं वावाएमि'। रावण भणियं । भहे, को तए वावाइयर । जो रडाए पुरिमो वावादम्बर, तर जब
चलिदाणं पि न बुजा ति। तो पउद्धा' विष पहा। विया रायममुई। हुंकारिया य णेण। जाया अहंपणा। तो किमिमौए ति पयट्टो राया मनयराभिमुई। समागो थेवं भूमिभायं, आव षयाउंमि चेव निवरिषो कवणपायवो । न लग्यो रावणो । जोरयं च णोवरिउत्तं ।
दिडा य मा गयणमन्मे। भणियं च पाए। रे दुराचार, १. केत्तिए वारे' एवं कुटिपिसि । राणा भणियं । पा
पावे, अगोयरत्था तमं ; अवहा अवम्ममहं तुमं निग्गमि । पदंसोहया एमा । देबजोएण 'तुरयमग्गाणलग्गेण दिडो नियत्रण, समागत्रो राया मनयरं । कयं वडावण्यं । 'मबत्यावीमत्यो चिट्ठर' ति पुछियं मा 'प्रवत्त, किं १॥ निमित्तं'। तेण भणियं । न किंधि। मए पियं । हा
कहं न किंधि; कहिं बहत्तो, कहमौरसी भवौमत्यय ति। ता कहेरि कारणं, पचाउ मे स्यियं ति। तेष
CE add जो रंडार वापरजाना पियरा वि पाणिय म पयति। . CE om. the following sentence. A जमिजतं । . D पउसेष साहरा। AD चार। (Ag, Dबु, CE •मि। . ACE om. C CEF मालि।