________________
पामो भयो।
असलं करिम्मद अन्नछत्तो। भयवधा भणियं । बचेन कि, किंतु कयत्थिया तमं ति परियं संतप्पिस्मार । मए भणियं । भयवं, को एत्य दोसो घनउत्तम्म, कक्षपरिणाए म ति। भववया भणियं । बछे, एवमेयं : तहावि मोर। दोसेण दढं मंतप्पिस्मार महाराषो। सए प्रागमिमार राई,
पेखिस्माद तमं । तत्रो महतए पश्चन्तसहिषो हविस्मर ति वियाणिजण न तए संतप्णियब्बं । मए भणियं । भयवं, पायगत्रो मे मतावो तह दमणेण, विरतं च मे पितं भवचार
गायो । ता कि महारायागमणेण । पुणो वि विभोगावमाणा १. संगमा। कौरस वा जरामरणपोडियाणं सहियतां । भव
वया भणियं । वच्छे, एवमेयं, किंतु मह तए पषासहिषो विस्मर ति। भणियं मए। पचनसपियो जौवो न वौयरायवयणाणट्ठाणमन्तरेण 'हवर । ता भयवधा 'भणियं । मह नए जराइदोमनिग्घायणममत्यं दुबरं कानु॥ रिमाण वौयरागवयणाणट्ठाणं करइम्सार । 'एण कारणेण
पचनासहित्रो होहि ति। भणिऊण तुणिको ठियो भयंवं । 'एयमायलिऊण 'अहो धको महाराषो' ति परिमिया अहं। हिययत् वियाणिण भणिया य भवाया।
१ DF add न आणचिनिधिमिन नागपोरर चयि य नागोर, after
this F has again भषियं म। . CEF om. १ CDEF om.
A om. all down to asो।' LD has instead of this मए भषियं। • AF om. . A om.