SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ ५८. समराइचकहा। [संक्षपे १६७ जणण, जेण पियविउत्ता वि पाणिणो ण्यं समासारजण पणटुपियविरहदका सहभारणो भवन्ति । अणुचिट्ठियं च तं किचरेणं । निविट्ठो नियदेवउलममौवे पायवो। माहिओ जणवयाणं । विश्वामित्रो पोगेहिं जाव तहेव ति। जाया य मे पमिद्धा, अहो पियमेलो त्ति । समुप्पन्नं तित्थं, कयं च । मे नाम पियमेलयं नि । पषो अवगच्छामि, तहिं गयम्म अचिन्तसामत्ययाए कप्पपायवाणं नियमेण पिययमा मंजोत्रो जायह ति । ता इमं एत्य कारणं । मंपा देवो पमाणं ति ॥ एयं मोजण हरिमित्रो राया कुमारसेणो य। चिन्तियं च राहणा। १० एवमेयं, न एत्य मंदेहो। अचिन्तमामत्या' कप्पपायवा । ना इमं एत्य पत्तयालं, पेमेमि विरबनियपुरिमपरिवारं 'तहिं कुमारं । अवि नाम पुज्जन्त से मणोरह ति। ममालोचिषा परिणाहा। भणियं च पण। दव, सयपुब्वं मण्, वियाणामि य प्रायं नवोवणाम तमुद्देस । संपयं ।। देवो पमाणं ति ॥ तो पेमित्रो महया चडयरेणं कुमारो। "हत्ये गहिण भणिश्रो राणा। वच्छ. संपाविजण पनि अवम्ममिहेवागन्तम्ब ति । पडिम्मयं कुमारेणं ॥ तो पणमिय 'रायाणं पणवरयपयाणेहिं पत्तो कर १॥ •माए र वा CE transpose F. ना। ४ CE om. nil down to पनो कपब., B upplies this passage i. maly. see, m. ५ BD रायं
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy