________________
५७२
समराइचकहा।
[संक्षेपे ०१
कालो। तत्रो सोहणे तिहिमुडतनकत्तकरणजोए' कमेण पसूथा मन्तिमई । जात्रो से दारो । कयं उचियकरणि ।
रारण समरकेउणा कुमारेण य पट्टावियं से नाम पियामासमियं अमरसेणो त्ति ॥
अनया या पागो चम्पात्रो अमरगुरुपउत्तो पणिहो। । निवेश्यं च ण, जहा विरत्तमण्डलं विसेषं जाणिजण पथाउरमामिणा मुत्तावौढेण मयमेवागछिय थेवदियहेहिं व गहिया चम्पा, नट्ठो विमेणो, गहियं च णेण भण्डापारं, वमौकथं रज्ज; मपद जो पमाणं ति। तत्रो कुवित्रो अमरगुरू । माहियमणेणं कुमारस्म । 'पेइयं मे ।। रजमवहरियं' ति जाबो से अमरिमो । भणियं च णेण । पन्न, को मए जीवमामि 'कुमारं परिहवर । करम वा विसमदमाविभात्रो न होर । ता न संतप्पियव्वं पज्जेण । पाहावेमि थेवदियहेहिं चेव कुमारं नियरज्जे। एत्यन्तरंमि गुरुराखियं मत्तवारणेण, 'जयउ देवो' ति जंपियं अमर- " गुरुणा, फुरित्रो दक्षिणभुत्रो कुमारस्म । तत्रो चिनियमणेणं । जियो कुमारपरिवणमौलो पयलरमामौ । भणित्रो व अमरगुरू । अज्ज, निवेएहि एवं बुत्तन्तं महा
Bonm बर। P CE om. all down to afwerfadisi); D) hins these words in marg. CE om. ४ B adds नवरौ. CE add s। L ACDE पनि
(BD विशेष मार।