________________
यो भवो ।
।
अनिवारियपसरो देव : पञ्चको मरियम्यं ति मसाले वावत्या वव, न य सो वि परलोए दुस्तमेवणाची सुषं, श्रवि व सुहसेवणाश्रो चेव, जम्रो जं देव श्रम्भविब्बर तमेव पगरिमो लोए दिट्ठो न उस विवध्यएन्ति, ता ५ विरम एवाश्रो ववसाश्रो' न्ति, एवं 'पि बुडून मोहणं । जयो न निस्कमणसायिफलम एस श्रमिवारियपसरो निस्कमणा हि फलं 'जन्हा जन्माभावजं निव्वाणं, निब्बाणपता य मम जीवस्त न जो न जरा न वाहौ न मरण न विश्रोगो न श्रणिट्ठसंपत्रोगो न बुभुरका न पिवासा न १. रागो न दोषो न कोहो न माणो न माया न लोहो न भयं न यो वि उववोत्ति, किं तु सम्बन् सव्यदरिमौ निरुवमसुहसंपत्रो तिलोयचूडामणीभूवो मोकपए चिट्ठर । श्री कहं तत्य मचलो पमरो । न च श्रपयट्टकज्जारम्भो पुरियो फलं साहेद्र । कहं च परसमयमेव मरणाभिभूया १४ कापुरियाणं तस्म पडियारमचिन्तयन्ताणं श्रवत्थाषणं पर्मसिव्ह । श्रश्रो 'म य पध्यन्ते मरियम्यं ति महाशे चैवावत्याणसुवव' ति पहरणप्पायं । न य स्थलमङ्गचाई वोयरागवयोण कम्मरकउब्जयाणं परिपयचरितभावणाणं समणाणं जं सुहं तं चावहिलो वि 'न जुज्जर ति । भणियं च भगवथा । ९. “इह खलु संसारे न सव्वा सुहमत्वि, प्रणभिन्नायसुह मकवा
1
२ ६ ]
E on.
CDE on. 12
Dom.
Endds महाद
१०४