________________
२६
५९५]
पउत्यो भयो।
मणोपरा विमय ति। धष्ण भणियं । नाय, नबलु अविवेगमो अवं जोवणं ति। अणारमन्ना रमे नौवा, न एत्व परमत्यत्रो कोर गोषणत्वो न वा बुडो ति । दौमणि अविवेगमामत्यत्रो बुडा वि. एत्य नको अणियातविमयविसाहिलामा पगणेजण लोपवणव्वं पवियारिजण परमत्यं पप्पाण्यं विडम्वेमाण ति; हियवाहियमलेण विच दम्वन्तरजोएण काशपरिणामससिले वि करेकि कालए बेसे, अङ्गकठिणयाहेउं च सेवन्ति पारवमहणं, बुड़भावदो
सभीक माहेन्ति इत्तरं जाकावं, वियारसौलवाए परिस१. कति वियल्याई, पयन्ति अपयशियम्बे, न पेन्सि औण
माउं, न चिनि जानरं ति । एवरे पण सुयभत्वपरलोयमग्गा तरुणया वि एत्य नो विवेषमामत्येण नाजण विष्नुसयाविषय "जीयं चमारयं विमयसुहाण विवाथ
दावणयं र पमायोटिया 'मधुभयभौथा विथ परिणया ५ उत्तत्वा पावजणं भवनित परलोयबन्धवं चरणध नि ।
ना कारणं एत्य जोवणं ति। न व विवेगिणो विरवमंसारमस्वरमा दुहमारं दिया। बदनोर एरिदमियबो अप्पा दोगईए; दमिएहि य एत्व पममसई परसोए । भवपरंपराए मोखम नि जाण्माणे को रमे न दमेर ।
B
1 D पिसवारियासमवाया P AC •ार, B •भाविण्यप, D •भावपमेय। .
C E बीविय। Dril ( AC Ajww., D गपू.। • AB बस, C पवम., D परमार।
19