________________
समराइचकहा।
[संक्षेपे १५
पयट्ट वियम्भणं ति। तो मए चिन्तियं । पर किं पुण इम अहवा किमणेण विरुद्धवत्युविसएणं आलोचिएणं । गयो गिरिनई। कथा पाणवित्तौ। परिममन्तरम काणणारे परन्तो वामरो । पसत्तो य पुब्वविहिणा । दिट्ठो य जाममेत्तावसेमाए विहावरौए समिणो । उवणीया मे कञ्चण- । पायवामनमंठियम्म दिब्वत्थियाए सब्विन्दियमणोहरा कुसममाला । भणियं च नौए। कुमार, एमा ख दिब्वकुसममाला पुश्चनिवत्तिया चेव मए कुमारस्म उवणीया ; ता गेहउ कुमारो। गहिया य मा मए, विद्वला कण्ठदेमे । एत्यन्तरंमि विम्भित्रो मारमरवो, विउद्धो अहयं परितुट्टो १० चित्तेण । चिम्लियं मए । अामन्त्रकनया लाइफससूयएणं ति होयश्वमणेणं, अणकुन्नो खु मणमंघात्रो, चिरफलदायगो खु एम समिपाश्रो, परमं च ण्य : ता न याणामो कहं भविम्मद ति। एथन्तरमि फरियं मे दाहिणभुयाए लोयणेण य । तो मए चिन्तियं । न अन्नहा रिमिवयणं ति होयब्वमणेण । १५ अणुकुलो मउपमंघात्रो। न य मे निलामरायहाणि विलामवदं वजिय अनकनालाई वि बडमाणो । भणियं च समिणयदेवयाए 'कुमार, एमा ख दिब्वकुसममाला पुष्वनिव्वत्तिया चेव' । तो न ना दिवसममालाए उवमाणमंगया, न अमाए पुवपरिषयो नि विचारबारे व होयव्यं ति। अणहरर १० , BCE Om ACE । RACE hare only •सारपणे, vegfare. etc.; B has the words from nown to creati marg.