________________
३२६
समराहचकहा।
[संक्षेपे १५०
ण्यम देवमहो। मए भणियं । भह, मा तायं अशिखिवाहिए; को पत्य दोमो तायस्म, मम चेव पुम्बकम्पपरिणई एम ति। तत्रो महासोवाभिभूषण भणियं विणयंधरेण । कुमार, जर एवं, ता पारमउ कुमारो, किं मए पावकमेण काययं ति। मए भणियं। भद्द, पाएमयारो तुम, पावकमा पहं; ना । मंपाडेहि रायमामणं । 'किं मए दृट्टमौलेण जौवन्नएणा । तेण भणियं। "मा एवमादसउ कुमारो, किं रमिणा अमंबद्धपक्षावेण वयणविलामेण, जहाहं दहसौलो पावको; धनो तुम, भायणं मयलकलाणणं, 'आपत्रो मयलगुणरयणाणां, कप्पतरभूत्रो मयचमत्ताणं, किं बहुणा, निब्बुदाणकप्पो १० 'तेजोखम्म वि । ता जर न विश्वेयम्वमेयं देवस्म, रखियम्या मा रायट्ठपत्ती, ता चिन्नेहि "एत्युवायं, जहा भवनो पाणधारणाणन्दियमणो देवस्म घणवरा हवामि नि । तो मए चिनियं। न वावाएर एमो : अवावाएनो य एवमवरापियं न पावेड, जर परिकत्रो परियणेणं वसभ- ॥ रविदत्री विष्पगिट्ठदेमन्नरमुवगच्छामि ति। चिन्निऊण दम चेव भणियो विणयंधरो। भणियं च तेण। कुमार. को सो
1CD fora, in the worils down to grant i marg. nec in. PAC'Eom the heat two worils. ACE om. this sentence, 13 the list word only. ACE TATT fat. ete. AC om. *•, ant continue कर पावसानो पो तुम, etc.
om. all down to मार।
ACE निय.. B विय। CAa.