________________
२११]
वायो भवो।
एवं र भथिए उत्तरप्पयाणभावेण विलियमिव पिास पेचिजण भणियं भयवथा। ता एवं कमातापक्षणनिमित्तपवणे व पदिम्ममाणो वि चस्कुण मरौरखेडानिमित्तभूषी जीवो अयि ति मद्धेयं । यह मनसे, पवणे ' फासिन्दिएण घेपर । हन्त जीवो वि चित्तवेधणारयमाणुरवेण घेपर ति । भणियं च। चितं चेयण सबा विवाणं धारणा य बुद्धी य ।
हा मई वियना जीवरम उ लकणा एए ।
ता अत्यि जीवो ति । एवं र होलए जंतुमए भणिय५. मासि जा 'दुई खलु एवं माणुसत्तणं ति, एयमबई
चेव; जत्रो न त सुकयदुकथाणुभावेण 'लभर पवि व भयपरिणईए' ति, पो किमियमाषलत्तण' नि, एबमजतं। न कि परलोगगामुए जौवे विचमाणे चेव एवं समत्यधबारम्भमाहगं माणुसत्तणं भूषपरिणरमेतम ति। ॥ हा जं भणियं त्रणिचा पिथजणममागम लि, एवं पि
कारणं, जो न ते निखन्नाणं पि महा होनि', एवं पिन सोहणं ; जत्रो निस्कनाणमिर मुणोणं पिथापिथविषयो
व गत्यि "न्ति । ना भणियं 'पसाचो रिदोषो ति, एयरस पि न निखमणं परिवको, अवि य एकाएक .. परिरकणं' ति, एवं पि "पालवयणमरिसंव। 'जो न
LACE * AC om.
.पोज,.। . विनिता।' Bाडवा