________________
१२२]
___तथा भया।
तड्याभवा।
बान्तरमत्वकुमलभावणाभाविषमई अप्यावरणमंजुषो वौषरागवयणाविभयखत्रोवसमभावेणं ममुष्पकतत्तनाणो जडिवं भवमहावमवबुलीजण तो विरत्तो, न उस केणर 'विष्णयारित्रो त्ति । नहा र भणिवं 'न खणु एत्व पञ्चभूषव५ रित्तो परलोगगामी जीवो ममत्वीयर, अवि व एयापि
व भूयाणि महावी व एयपगारपरिणामपरिणयाणि जौवो ति भवति', एवं पि न जुत्तिगयं । जत्रो सम्बना पश्यणणि भूयाणि । ता कहं रमाणं एयपगारपरिणाम
परिणयाण वि एमा पचकपमाणणभूषमाणा गमणररेडा५. निबन्धा यणा जुन्जर ति। न हि बेस पत्तेयंग विधए, तं तेमि समुदए वि हवर, जहा मलुगाचाए । यह ‘पत्तेयं पि माणि चेयणणि' ति, तो "मिहमणेगश्याममुदत्रो पुरिमो एगिन्दिया य जीवा धगदौणं -
यणतणं ति। न य धगदौणं पण ति। पत्रो पत्वि ॥ स पञ्चभूषवारित्तो चेयणावो परयोगगामौ नौवो ति।
तो व जं भणियं 'नया एयाणि पराजय समुदयं पचत्तसुवमचन्ति, तवा “मत्रो पुरियो" ति भितएं पवत्तर', एवं पि वपमे देव । यबम तदररेखभाववित्तीयो।
| ACE पवारिची।
. DE भार: सिवनगरवस्ती। Dपवा। .
. B सर्माब, D समायो and alds ar i. marg. A um. the whole passage down to MSS. om. ..
मानो .Bण्याविनाविपिनी। ' . . ।