________________
•ई ]
तो भवो ।
༢.
पिङ्गकेसेण' । भो कुमार, केण तुमं 'विष्ययारिश्रो । न खलु एत्थ पञ्चभूयवर रित्तो परलोगगामी जीवो 'ममत्योयर । वि य एयाणि चैव भूयाणि महावत्री देव एबप्पगारपरिणामपरिण्याणि 'जौवो' ति भवन्ति । जया य एवाणि • चद्रण समुदयं पञ्चत्तमुवगच्छन्ति, तथा 'मश्रो पुरिमो' ति श्रहिहाणं पवत्तए । न उण एत्य कोद्र देहं चद्रऊण घडचिङम्रो विव परभवं गच्छ । ता मा तुमं श्रमन्ते वि परलोगे मिच्छाहिणिवेमभावियमई सहावसुन्दरं विमयसुहं परिचयसु । दंसेहि वा देहवरितं देहिणं । श्रश्री ज तए १० भणियं, जहा दुलह मणयत्तणं, तममंबद्ध मेव । जोन "तं सुकयदुक्कयाणभावेण "लभद्र, भवि य भूयपरिणाई श्री । श्रश्रो "किमियमाउलत्तणां । तहा जं च भणियं श्रणिचा पियजणासमागमा', एयपि श्रकारणं । अधो न ते निस्कन्ताणं पि महा होन्ति । तहा जं च भणियं 'चलानो रिङ्गोत्रो', १४ एवम् विन निस्कमणमेघ पडिवरको, श्रवि य उवाएवा परिरणं ति । तहा" जं च भणियं 'कुसुमसारं जीवणं', एत्य विय रमायणं जुत्तं, म उफ निस्कमणं ति । तहा जं
This name is usually spelt ftiam in ABCE against the rules of grammar: I have, therefore, adopted throughout the form पिकेस, though it is found in D only. २ ACE पारियो । E om. fit ८) तर्थ ।
D सत्य ।
२ ॥ समत्थि । of adds | १० किमिदं ।
( D om. AC | 1) adds f