________________
१८
समराइचकहा।
[संक्षेपे २०७
भणियं 'परलोयपञ्चत्यित्रो पणङ्गो' त्ति, एवं पि न सोहणं, जत्रो परलोश्रो चेव नत्थि, न य कोर तो भागन्तूणमप्पाणथं दसेर एवमवि य परिगप्पणे प्ररणमङ्गो ति। नहा च भणियं दारुणो विसयविवागो' ति, एवं पि न जुक्तिमंगयं ; जत्रो चाहारस वि विवागो दारो चेव, । एवं च भोयणमवि परिचरव्वं । न व हरिण विन्जनि' ति जवा न वुष्पनि। जयहि य एस ति .न य सवायणो पुरिमम्म दारुण पि मंभवड । तहा में भणियं 'पहवर य मया अणिवारियपमरो मञ्च' ति, एवं पि बालवयणमेतं ; जेएर निस्कन्तम वि एम अणिवारियण- १. सरो , तेण वि य ममणेण पचने मरियव्यं ति। न व 'पवने मरियवं' ति ममाणे चेवावत्याणमुववन । न य सन्ने वि परसोए दरकमेवणामो सह, अवि य सुहवणा । वो व अभमिज्जर, तम्मेव पगरिसो लोए दिहो, न उण "विवष्यत्रो ति। ता विरम एयात्रो ववसायानो ति। " - मिरिकुमारेत भणियं। मम्वमिणममंगवं । मुण। पहवा म भयवको समग्कं मम पिउं। ता भयवं व एत्व भविर ति। तत्रो भयवथा भणियं। भो महामारण, सुरू। नए भणिवं, हा 'केण तुमं पयारियो' क्ति, एप
Bom the passngo in brackets ; it is omitted by all MSS. on 1. 176, where the same words recur. .CD add sri on addsti
. BD विचिर।