________________
समराइचकहा।
[संक्षेपे
ना। तं जहा । उडदिसिगुणब्वयं वा अहोदिसिगुणब्वयं वा तिरियदिसिगुणब्वयं वा, तहा भोगोवभोगपरिमाणलकणगुणब्वयं वा उवभोगपरिभोगहेउखरकमाइपरिवनणं वा, तहा अवज्झाणायरियपमायारियहिंस'प्पयाणपावकम्मोवएमलकणाणत्थदण्डविरहगुणव्वयं वा, तहा मावजजोगपरिवननिरः । वज्जजोगपडिसेवणालकणसिखावयं वा, तहा दिमिवयगहियस्म दिसापरिमाणम्म पददिणपमाणकरणदेमावगामियसिक्कावयं वा, तहा श्राहारसरौरमकारबम्भाचरत्रव्वावारलकणपोसहसिकावयं वा, तहा नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देमकासमद्धामकारकमजुयं पराए भत्तौए पाया- १० पागहटाए संजयाणं दाणं ति, इरशकणातिहिसंविभागसिकावयं वा । से य एवं कुमलपरिणमजुत्ते पडिवत्रगुणब्धयमिकावए भावो अपरिवडियंपरिणामे नो रूलु ममायरस इमे अदयारे । तं जहा। उडुदिसिपमाणाइक्कम वा अहोदिसिपमाणारकर्म वा तिरियदिसिपमाणादक्कम वा खेत्तबुडि ।। वा सदनन्तरद्धं वाँ, तहा मचित्ताहारं वा मचित्तपडिबडाहारं वा अप्पउलित्रोमविभकणं वा दुष्पउलिश्रोमभिकणं वा तुच्छोमहिमकणं वा, ता रङ्गालकमं वा वणकम्यं वा मागडिकम्मं वा भाज्यिक वा फोडियक वा दन्तवाणिज् वा केसवाणिज्नं वा रमवाणिज्नं वा विमाणिज्नं वा जन्नपी- १०
१ C पहाट।
Bाडिया
पप्पचोरहित, पपोषधि। . CDE add मुलावाविवा।