________________
(२२६) ॥ रत्नसार ॥ १, खेत वथु २, रूपो सोनो ३, कुबई ते वासणं ४, द्विपद चोपद ५, एवं पांच ते बाह्य में अभ्यंतरे १०. इति इच्छा मूर्छा रू २०, ते मध्ये श्रावक ने वसा १। परिग्रह पले. इति पूर्ण.
अथ गाथा- ( तसाथावरायजीवासंकप्पारंभोभवेदुविहा । सावराहानिरवराहा सावरका चेव निरवेरका ॥ ॥ इति प्राणातिपात विरमणं. सुहुम बादर मलीयं अप्पाणं पर भेयंग । भवे दुविहं सयणं परगं च । तहा धमथ केवल परमथ ॥२॥ इतिः मृषावाद विरमण व्रत २. सुहुम थूलम दिन्नदाणं निवराय दंड कारियं । राय ग्रहा कारियं पुण दुविहं कहियं गुरु जणेहि ॥ ३ ॥ नविराय निग्रह कर अप्पाणं परभेयगं भवे दुविहं । दिन्नमदिन्नं व परं भासियव्वं निउण बुद्धिहि ॥ ४ ॥इति अदत्ता दान विरमण व्रतं. प्रथमण वय काय मेहुण मविनियय अविरइ। इच्छिओ वेस्या पर इच्छिओ कुमारी पर इच्छी नियमोय इति मैथुन विरमण ॥ ५ ॥ अभ्यंतर बाहिर