Book Title: Raichandra Jain Shastra Mala Syadwad Manjiri
Author(s): Paramshrut Prabhavak Mandal
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
स्थाद्वादमा तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसूरिपादाः “ स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिवन्धनं शब्दः।"राजै.शा.
अत्र शक्तिपदार्थसमर्थनं ग्रन्थान्तरादवसेयम् । अतोन्यथेत्यादि उत्तरार्द्ध पूर्ववत् । प्रतिभाप्रमादस्तु तेषां सदसदे॥११७॥
AMIकान्ते वाच्यस्य प्रतिनियतार्थविषयत्वे च वाचकस्योक्तयुक्त्या दोषसद्भावाद्व्यवहारानुपपत्तेः । तदयं समुदायार्थः ।
-सामान्यविशेषात्मकस्य भावाभावात्मकस्य च वस्तुनः सामान्यविशेषात्मको भावाभावात्मकश्च ध्वनिर्वाचक इति। अन्यथा प्रकारान्तरैः पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां वादिनां प्रतिभैव प्रमाद्यति न तु तद्भणितयो युक्तिस्पर्शमात्रमपि सहन्ते । || ऐसा ही बड़े बड़े दुर्जय परवादियोंको जीतनेवाले श्रीदेवमूरि आचार्यने कहा है "खभावसे ही उत्पन्न हुई सामर्थ्य तथा सके
तके वश होकर शब्द अर्थका बोध कराता है अर्थात् अर्थबोधका कारण है । शब्दमें सामर्थ्य किस प्रकारकी तथा कोन कोनसी N'होती है इस विषयका प्रतिपादन अन्य ग्रन्थोंसे समझ लेना चाहिये । इस प्रकार पहिले आधे श्लोकका यह अर्थ है । अतोऽन्यथा 16 इत्यादि उत्तरार्द्धका अर्थ तो पहिले ही कहचुके है । पदार्थको सर्वथा सरूप अथवा असत्रूप माननेमें तथा शब्दको अपना अप
ना निश्चित अर्थ जतानेमें वादियोंका कहना अनेक प्रकार दूषित होनेसे कार्यकारी नहीं है इस बातको प्रथम ही लिखचुके है इसलिये उन वादियोंकी बुद्धि उन्मादसहित समझनी चाहिये । इस सपूर्ण कारिकाका सक्षेपसे अर्थ इस प्रकार है कि सामान्यविशेषस्वरूप तथा भावअभावखरूप शब्द ही सामान्यविशेषस्वरूप तथा भावअभावस्वरूप वस्तुका वाचक हो सकता है । जो वादी ऐसा न मानकर दूसरे प्रकारसे ही शब्दार्थमें वाच्यवाचकपनेकी व्यवस्था ठहराते है उनका कहना किंचित् भी युक्तिपूर्वक नही है किंतु उनकी बुद्धि ही प्रमादको प्राप्त होरही है जो पूरा विचार नही करसकते है। ___कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेदेते ब्रूमः। अपोह एव शब्दार्थ इत्येके “अपोहः शब्दलिङ्गाभ्यां न वस्तुविधिनोच्यते" इति वचनात् । अपरे सामान्यमात्रमेव शब्दानां गोचरः, तस्य क्वचित्प्रतिपनस्यैकरूपतया सर्वत्र संकेतविषयतोपपत्तेः, न पुनर्विशेषाः, तेषामानन्त्यतः कात्सर्येनोपलब्धुमशक्यतया तद्विषय- ॥११॥ तानुपपत्तेः । विधिवादिनस्तु विधिरेव वाक्यार्थोऽप्रवृत्तप्रवर्तनस्वभावत्वात्तस्येत्याचक्षते । विधिरपि तत्तद्वादिविप्रतिपत्त्याऽनेकप्रकारः। तथा हि। वाक्यरूपः शब्द एव प्रवर्तकत्वाद्विधिरित्येके । तद्व्यापादो भावनाऽपरपर्यायो